Pages

Friday, June 20, 2014

GanEsha DwadashaNamastotram




शुक्लाम्बरधरं विश्णुं शशिवर्णं चतुर्भुजम् | प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तयेः ||१|| अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः | सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ||२||
गणानामधिपश्चण्डो गजवक्त्रस्त्रिलोचनः | प्रसन्नो भव मे नित्यं वरदातर्विनायक ||३|| सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः | लम्बोदरश्च विकतो विघ्ननाशो विनायकः ||४|| धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः | द्वादशैतानि नामानि गणेशस्य तु यः पठेत् ||५|| गणानामधिपश्चण्डो गजवक्त्रस्त्रिलोचनः | प्रसन्नो भव मे नित्यं वरदातर्विनायक ||३|| सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः | लम्बोदरश्च विकतो विघ्ननाशो विनायकः ||४|| धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः | द्वादशैतानि नामानि गणेशस्य तु यः पठेत् ||५|| गणानामधिपश्चण्डो गजवक्त्रस्त्रिलोचनः | प्रसन्नो भव मे नित्यं वरदातर्विनायक ||३|| सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः | लम्बोदरश्च विकतो विघ्ननाशो विनायकः ||४|| धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः | द्वादशैतानि नामानि गणेशस्य तु यः पठेत् ||५|| विद्यार्थी लभते विद्यां धनार्थि विपुलं धनम् | इष्टकामं तु कामार्थी धर्मार्थी मोक्षमक्षयम् ||६|| विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा | सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ||७|| |इति मुद्गलपुराणोक्तं श्रीगणेशद्वादशनामस्तोत्रं सम्पूर्णम्|

No comments :

Post a Comment