Pages

Friday, August 30, 2013

Shiva Manasa pooja

आदि  शङ्कराचार्य  कृति श्री शिव मानस  पूजा  स्तोत्रं |



रत्नैः कल्पितमासनं हिमजलैः स्नानं दिव्याम्बरं
नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम्
जाजीचम्पकबिल्वपत्ररचितं पुष्पं धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥१॥


सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं
भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम्
शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥२॥


छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं
वीणाभेरिमृदङ्गकाहलकला गीतं नृत्यं तथा
साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया
सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥३॥


आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः
सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥४॥


करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वापराधम्
विहितमविहितं वा सर्वमेतत्क्षमस्व
जय जय करुणाब्धे श्रीमहादेव शम्भो ॥५॥


The  following  pdf  link  is  from www.cmdwf.org .The  discourses  are  held  at  Chinmaya  Chitrakoot  by Swami  Sarveshananda  Saraswathi .I  hope  this  link  will  be  more  helpful  to  the  people  who  are  lookingout  for  detailed  description  of  Shiva  Manasa  Pooja .

Shiva manasa pooja lyrics meaning and explanation



Youtube  Link :

No comments :

Post a Comment